A 392-12 Śṛṅgāratilaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 392/12
Title: Śṛṅgāratilaka
Dimensions: 32.7 x 12.7 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1452
Remarks:
Reel No. A 392-12 Inventory No. 69053
Title Śṛṃgāratilaka
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Text Features explains about the love and beauty
Manuscript Details
Script Newari
Material paper
State complete
Size 32.7 x 12.7 cm
Folios 2
Lines per Folio 11
Foliation figures on the verso
Place of Deposit NAK
Accession No. 1/1452/2
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīgaṇeśāya ||
vāhudvau ca mṛṇālamāsyakamalaṃ lāvaṇyalīlājalaṃ
śroṇī tirtha silā ca netra saphalaṃ dharmmilla śaivālakaṃ|
kāṃtāyāḥ stanacakravākayugalaṃ kaṃdarppavāṇānalair
dagdhānām avagāhanāya vidhinā ramyaṃsaro ṇirmitaṃ (!) || 1 ||
āyātā madhuyāminī yadi punar n-nāyāta evaprabhuḥ
prāṇāyāntu vibhāvasau yadi punar j-janmagrahaṃprārthaye |
vyādhaḥ kokilavandhane vidhuparidhvaṃse ca rāhugrahaḥ
kaṃdarpeharanetradīdhitir iyaṃ prāṇeśvare manmathaḥ || 2 || (fol. 1v1–5)
End
kopastvayā mayikṛto yadi paṃkajākṣi
sos tu priyas tava kim asti vidheyamanyat |
āśleṣamapya mama darppita pūrvvamucyai
rucyaiḥ samarpyaya madarppita cuṃvanaṃñ (!) ca || 23 ||
re pāntha pustakakara kṣaṇam atra tiṣtḥa
vaidyosi kiṃ gaṇakaśāstra viśāradosi |
kenauṣadhena mama paśyatinatkam ambā
kim vāgamiṣyati pati sucira pravāsī || 24 || (fol. 2v1–4)
Colophon
iti śrī kālidāsa kṛtaṃ śṛṃgāratilakaṃ samāptaṃ || śubhaṃ || (fol. 2v4 )
Microfilm Details
Reel No. A 392/12
Date of Filming 14-07-1972
Exposures 3
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 08-11-2003
Bibliography