A 392-12 Śṛṅgāratilaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 392/12
Title: Śṛṅgāratilaka
Dimensions: 32.7 x 12.7 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1452
Remarks:


Reel No. A 392-12 Inventory No. 69053

Title Śṛṃgāratilaka

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Text Features explains about the love and beauty

Manuscript Details

Script Newari

Material paper

State complete

Size 32.7 x 12.7 cm

Folios 2

Lines per Folio 11

Foliation figures on the verso

Place of Deposit NAK

Accession No. 1/1452/2

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya ||

vāhudvau ca mṛṇālamāsyakamalaṃ lāvaṇyalīlājalaṃ

śroṇī tirtha silā ca netra saphalaṃ dharmmilla śaivālakaṃ|

kāṃtāyāḥ stanacakravākayugalaṃ kaṃdarppavāṇānalair

dagdhānām avagāhanāya vidhinā ramyaṃsaro ṇirmitaṃ (!) || 1 ||

āyātā madhuyāminī yadi punar n-nāyāta evaprabhuḥ

prāṇāyāntu vibhāvasau yadi punar j-janmagrahaṃprārthaye |

vyādhaḥ kokilavandhane vidhuparidhvaṃse ca rāhugrahaḥ

kaṃdarpeharanetradīdhitir iyaṃ prāṇeśvare manmathaḥ || 2 || (fol. 1v1–5)

End

kopastvayā mayikṛto yadi paṃkajākṣi

sos tu priyas tava kim asti vidheyamanyat |

āśleṣamapya mama darppita pūrvvamucyai

rucyaiḥ samarpyaya madarppita cuṃvanaṃñ (!) ca || 23 ||

re pāntha pustakakara kṣaṇam atra tiṣtḥa

vaidyosi kiṃ gaṇakaśāstra viśāradosi |

kenauṣadhena mama paśyatinatkam ambā

kim vāgamiṣyati pati sucira pravāsī || 24 || (fol. 2v1–4)

Colophon

iti śrī kālidāsa kṛtaṃ śṛṃgāratilakaṃ samāptaṃ || śubhaṃ || (fol. 2v4 )

Microfilm Details

Reel No. A 392/12

Date of Filming 14-07-1972

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 08-11-2003

Bibliography